5 Simple Statements About bhairav kavach Explained

Wiki Article

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

हाकिनी पुत्रकः पातु दारांस्तु click here लाकिनी सुतः।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

मियन्ते साधका येन विना श्मशानभूमिषु।



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।



रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page